पृष्ठे

घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम्
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् |
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम्
प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ||

- चंदन पुन्हा पुन्हा कितीही वेळा उगाळले तरी सुवासच पसरविते , उसाचे कितीही बारीक बारीक तुकडे केले तरी तो गोडच लागतो, सोने आगीत कितीही वेळा जाळले तरी ते झळाळूनच उठते. कठीण परिस्थितीतदेखील उत्तम लोकांचे गुणधर्म बदलत नाहीत.

1 टिप्पणी:

अनामित म्हणाले...

> प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ||
>---
The above line has one syllable too many.
प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ||

- dn